सुबन्तावली ?धौवकि

Roma

पुमान्एकद्विबहु
प्रथमाधौवकिः धौवकी धौवकयः
सम्बोधनम्धौवके धौवकी धौवकयः
द्वितीयाधौवकिम् धौवकी धौवकीन्
तृतीयाधौवकिना धौवकिभ्याम् धौवकिभिः
चतुर्थीधौवकये धौवकिभ्याम् धौवकिभ्यः
पञ्चमीधौवकेः धौवकिभ्याम् धौवकिभ्यः
षष्ठीधौवकेः धौवक्योः धौवकीनाम्
सप्तमीधौवकौ धौवक्योः धौवकिषु

समास धौवकि

अव्यय ॰धौवकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria