सुबन्तावली ?धौतय

Roma

नपुंसकम्एकद्विबहु
प्रथमाधौतयम् धौतये धौतयानि
सम्बोधनम्धौतय धौतये धौतयानि
द्वितीयाधौतयम् धौतये धौतयानि
तृतीयाधौतयेन धौतयाभ्याम् धौतयैः
चतुर्थीधौतयाय धौतयाभ्याम् धौतयेभ्यः
पञ्चमीधौतयात् धौतयाभ्याम् धौतयेभ्यः
षष्ठीधौतयस्य धौतययोः धौतयानाम्
सप्तमीधौतये धौतययोः धौतयेषु

समास धौतय

अव्यय ॰धौतयम् ॰धौतयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria