Declension table of ?dhautavatī

Deva

FeminineSingularDualPlural
Nominativedhautavatī dhautavatyau dhautavatyaḥ
Vocativedhautavati dhautavatyau dhautavatyaḥ
Accusativedhautavatīm dhautavatyau dhautavatīḥ
Instrumentaldhautavatyā dhautavatībhyām dhautavatībhiḥ
Dativedhautavatyai dhautavatībhyām dhautavatībhyaḥ
Ablativedhautavatyāḥ dhautavatībhyām dhautavatībhyaḥ
Genitivedhautavatyāḥ dhautavatyoḥ dhautavatīnām
Locativedhautavatyām dhautavatyoḥ dhautavatīṣu

Compound dhautavati - dhautavatī -

Adverb -dhautavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria