Declension table of ?dhautavat

Deva

NeuterSingularDualPlural
Nominativedhautavat dhautavantī dhautavatī dhautavanti
Vocativedhautavat dhautavantī dhautavatī dhautavanti
Accusativedhautavat dhautavantī dhautavatī dhautavanti
Instrumentaldhautavatā dhautavadbhyām dhautavadbhiḥ
Dativedhautavate dhautavadbhyām dhautavadbhyaḥ
Ablativedhautavataḥ dhautavadbhyām dhautavadbhyaḥ
Genitivedhautavataḥ dhautavatoḥ dhautavatām
Locativedhautavati dhautavatoḥ dhautavatsu

Adverb -dhautavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria