Declension table of dhautavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhautavat | dhautavantī dhautavatī | dhautavanti |
Vocative | dhautavat | dhautavantī dhautavatī | dhautavanti |
Accusative | dhautavat | dhautavantī dhautavatī | dhautavanti |
Instrumental | dhautavatā | dhautavadbhyām | dhautavadbhiḥ |
Dative | dhautavate | dhautavadbhyām | dhautavadbhyaḥ |
Ablative | dhautavataḥ | dhautavadbhyām | dhautavadbhyaḥ |
Genitive | dhautavataḥ | dhautavatoḥ | dhautavatām |
Locative | dhautavati | dhautavatoḥ | dhautavatsu |