Declension table of dhautavastra

Deva

NeuterSingularDualPlural
Nominativedhautavastram dhautavastre dhautavastrāṇi
Vocativedhautavastra dhautavastre dhautavastrāṇi
Accusativedhautavastram dhautavastre dhautavastrāṇi
Instrumentaldhautavastreṇa dhautavastrābhyām dhautavastraiḥ
Dativedhautavastrāya dhautavastrābhyām dhautavastrebhyaḥ
Ablativedhautavastrāt dhautavastrābhyām dhautavastrebhyaḥ
Genitivedhautavastrasya dhautavastrayoḥ dhautavastrāṇām
Locativedhautavastre dhautavastrayoḥ dhautavastreṣu

Compound dhautavastra -

Adverb -dhautavastram -dhautavastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria