सुबन्तावली ?धौतखण्डी

Roma

स्त्रीएकद्विबहु
प्रथमाधौतखण्डी धौतखण्ड्यौ धौतखण्ड्यः
सम्बोधनम्धौतखण्डि धौतखण्ड्यौ धौतखण्ड्यः
द्वितीयाधौतखण्डीम् धौतखण्ड्यौ धौतखण्डीः
तृतीयाधौतखण्ड्या धौतखण्डीभ्याम् धौतखण्डीभिः
चतुर्थीधौतखण्ड्यै धौतखण्डीभ्याम् धौतखण्डीभ्यः
पञ्चमीधौतखण्ड्याः धौतखण्डीभ्याम् धौतखण्डीभ्यः
षष्ठीधौतखण्ड्याः धौतखण्ड्योः धौतखण्डीनाम्
सप्तमीधौतखण्ड्याम् धौतखण्ड्योः धौतखण्डीषु

समास धौतखण्डि धौतखण्डी

अव्यय ॰धौतखण्डि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria