Declension table of ?dhautātmanī

Deva

FeminineSingularDualPlural
Nominativedhautātmanī dhautātmanyau dhautātmanyaḥ
Vocativedhautātmani dhautātmanyau dhautātmanyaḥ
Accusativedhautātmanīm dhautātmanyau dhautātmanīḥ
Instrumentaldhautātmanyā dhautātmanībhyām dhautātmanībhiḥ
Dativedhautātmanyai dhautātmanībhyām dhautātmanībhyaḥ
Ablativedhautātmanyāḥ dhautātmanībhyām dhautātmanībhyaḥ
Genitivedhautātmanyāḥ dhautātmanyoḥ dhautātmanīnām
Locativedhautātmanyām dhautātmanyoḥ dhautātmanīṣu

Compound dhautātmani - dhautātmanī -

Adverb -dhautātmani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria