Declension table of dhautātmanīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhautātmanī | dhautātmanyau | dhautātmanyaḥ |
Vocative | dhautātmani | dhautātmanyau | dhautātmanyaḥ |
Accusative | dhautātmanīm | dhautātmanyau | dhautātmanīḥ |
Instrumental | dhautātmanyā | dhautātmanībhyām | dhautātmanībhiḥ |
Dative | dhautātmanyai | dhautātmanībhyām | dhautātmanībhyaḥ |
Ablative | dhautātmanyāḥ | dhautātmanībhyām | dhautātmanībhyaḥ |
Genitive | dhautātmanyāḥ | dhautātmanyoḥ | dhautātmanīnām |
Locative | dhautātmanyām | dhautātmanyoḥ | dhautātmanīṣu |