सुबन्तावली ?धौमत

Roma

पुमान्एकद्विबहु
प्रथमाधौमतः धौमतौ धौमताः
सम्बोधनम्धौमत धौमतौ धौमताः
द्वितीयाधौमतम् धौमतौ धौमतान्
तृतीयाधौमतेन धौमताभ्याम् धौमतैः धौमतेभिः
चतुर्थीधौमताय धौमताभ्याम् धौमतेभ्यः
पञ्चमीधौमतात् धौमताभ्याम् धौमतेभ्यः
षष्ठीधौमतस्य धौमतयोः धौमतानाम्
सप्तमीधौमते धौमतयोः धौमतेषु

समास धौमत

अव्यय ॰धौमतम् ॰धौमतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria