Declension table of dhattūra

Deva

NeuterSingularDualPlural
Nominativedhattūram dhattūre dhattūrāṇi
Vocativedhattūra dhattūre dhattūrāṇi
Accusativedhattūram dhattūre dhattūrāṇi
Instrumentaldhattūreṇa dhattūrābhyām dhattūraiḥ
Dativedhattūrāya dhattūrābhyām dhattūrebhyaḥ
Ablativedhattūrāt dhattūrābhyām dhattūrebhyaḥ
Genitivedhattūrasya dhattūrayoḥ dhattūrāṇām
Locativedhattūre dhattūrayoḥ dhattūreṣu

Compound dhattūra -

Adverb -dhattūram -dhattūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria