Declension table of dhattūra

Deva

MasculineSingularDualPlural
Nominativedhattūraḥ dhattūrau dhattūrāḥ
Vocativedhattūra dhattūrau dhattūrāḥ
Accusativedhattūram dhattūrau dhattūrān
Instrumentaldhattūreṇa dhattūrābhyām dhattūraiḥ dhattūrebhiḥ
Dativedhattūrāya dhattūrābhyām dhattūrebhyaḥ
Ablativedhattūrāt dhattūrābhyām dhattūrebhyaḥ
Genitivedhattūrasya dhattūrayoḥ dhattūrāṇām
Locativedhattūre dhattūrayoḥ dhattūreṣu

Compound dhattūra -

Adverb -dhattūram -dhattūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria