सुबन्तावली ?धर्मितावच्छेदकतावादार्थ

Roma

पुमान्एकद्विबहु
प्रथमाधर्मितावच्छेदकतावादार्थः धर्मितावच्छेदकतावादार्थौ धर्मितावच्छेदकतावादार्थाः
सम्बोधनम्धर्मितावच्छेदकतावादार्थ धर्मितावच्छेदकतावादार्थौ धर्मितावच्छेदकतावादार्थाः
द्वितीयाधर्मितावच्छेदकतावादार्थम् धर्मितावच्छेदकतावादार्थौ धर्मितावच्छेदकतावादार्थान्
तृतीयाधर्मितावच्छेदकतावादार्थेन धर्मितावच्छेदकतावादार्थाभ्याम् धर्मितावच्छेदकतावादार्थैः धर्मितावच्छेदकतावादार्थेभिः
चतुर्थीधर्मितावच्छेदकतावादार्थाय धर्मितावच्छेदकतावादार्थाभ्याम् धर्मितावच्छेदकतावादार्थेभ्यः
पञ्चमीधर्मितावच्छेदकतावादार्थात् धर्मितावच्छेदकतावादार्थाभ्याम् धर्मितावच्छेदकतावादार्थेभ्यः
षष्ठीधर्मितावच्छेदकतावादार्थस्य धर्मितावच्छेदकतावादार्थयोः धर्मितावच्छेदकतावादार्थानाम्
सप्तमीधर्मितावच्छेदकतावादार्थे धर्मितावच्छेदकतावादार्थयोः धर्मितावच्छेदकतावादार्थेषु

समास धर्मितावच्छेदकतावादार्थ

अव्यय ॰धर्मितावच्छेदकतावादार्थम् ॰धर्मितावच्छेदकतावादार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria