सुबन्तावली ?धर्मितावच्छेदकरहस्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाधर्मितावच्छेदकरहस्यम् धर्मितावच्छेदकरहस्ये धर्मितावच्छेदकरहस्यानि
सम्बोधनम्धर्मितावच्छेदकरहस्य धर्मितावच्छेदकरहस्ये धर्मितावच्छेदकरहस्यानि
द्वितीयाधर्मितावच्छेदकरहस्यम् धर्मितावच्छेदकरहस्ये धर्मितावच्छेदकरहस्यानि
तृतीयाधर्मितावच्छेदकरहस्येन धर्मितावच्छेदकरहस्याभ्याम् धर्मितावच्छेदकरहस्यैः
चतुर्थीधर्मितावच्छेदकरहस्याय धर्मितावच्छेदकरहस्याभ्याम् धर्मितावच्छेदकरहस्येभ्यः
पञ्चमीधर्मितावच्छेदकरहस्यात् धर्मितावच्छेदकरहस्याभ्याम् धर्मितावच्छेदकरहस्येभ्यः
षष्ठीधर्मितावच्छेदकरहस्यस्य धर्मितावच्छेदकरहस्ययोः धर्मितावच्छेदकरहस्यानाम्
सप्तमीधर्मितावच्छेदकरहस्ये धर्मितावच्छेदकरहस्ययोः धर्मितावच्छेदकरहस्येषु

समास धर्मितावच्छेदकरहस्य

अव्यय ॰धर्मितावच्छेदकरहस्यम् ॰धर्मितावच्छेदकरहस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria