सुबन्तावली ?धर्मितावच्छेद

Roma

पुमान्एकद्विबहु
प्रथमाधर्मितावच्छेदः धर्मितावच्छेदौ धर्मितावच्छेदाः
सम्बोधनम्धर्मितावच्छेद धर्मितावच्छेदौ धर्मितावच्छेदाः
द्वितीयाधर्मितावच्छेदम् धर्मितावच्छेदौ धर्मितावच्छेदान्
तृतीयाधर्मितावच्छेदेन धर्मितावच्छेदाभ्याम् धर्मितावच्छेदैः धर्मितावच्छेदेभिः
चतुर्थीधर्मितावच्छेदाय धर्मितावच्छेदाभ्याम् धर्मितावच्छेदेभ्यः
पञ्चमीधर्मितावच्छेदात् धर्मितावच्छेदाभ्याम् धर्मितावच्छेदेभ्यः
षष्ठीधर्मितावच्छेदस्य धर्मितावच्छेदयोः धर्मितावच्छेदानाम्
सप्तमीधर्मितावच्छेदे धर्मितावच्छेदयोः धर्मितावच्छेदेषु

समास धर्मितावच्छेद

अव्यय ॰धर्मितावच्छेदम् ॰धर्मितावच्छेदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria