Declension table of dharmika

Deva

NeuterSingularDualPlural
Nominativedharmikam dharmike dharmikāṇi
Vocativedharmika dharmike dharmikāṇi
Accusativedharmikam dharmike dharmikāṇi
Instrumentaldharmikeṇa dharmikābhyām dharmikaiḥ
Dativedharmikāya dharmikābhyām dharmikebhyaḥ
Ablativedharmikāt dharmikābhyām dharmikebhyaḥ
Genitivedharmikasya dharmikayoḥ dharmikāṇām
Locativedharmike dharmikayoḥ dharmikeṣu

Compound dharmika -

Adverb -dharmikam -dharmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria