Declension table of dharmigrāhakapramāṇa

Deva

NeuterSingularDualPlural
Nominativedharmigrāhakapramāṇam dharmigrāhakapramāṇe dharmigrāhakapramāṇāni
Vocativedharmigrāhakapramāṇa dharmigrāhakapramāṇe dharmigrāhakapramāṇāni
Accusativedharmigrāhakapramāṇam dharmigrāhakapramāṇe dharmigrāhakapramāṇāni
Instrumentaldharmigrāhakapramāṇena dharmigrāhakapramāṇābhyām dharmigrāhakapramāṇaiḥ
Dativedharmigrāhakapramāṇāya dharmigrāhakapramāṇābhyām dharmigrāhakapramāṇebhyaḥ
Ablativedharmigrāhakapramāṇāt dharmigrāhakapramāṇābhyām dharmigrāhakapramāṇebhyaḥ
Genitivedharmigrāhakapramāṇasya dharmigrāhakapramāṇayoḥ dharmigrāhakapramāṇānām
Locativedharmigrāhakapramāṇe dharmigrāhakapramāṇayoḥ dharmigrāhakapramāṇeṣu

Compound dharmigrāhakapramāṇa -

Adverb -dharmigrāhakapramāṇam -dharmigrāhakapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria