Declension table of dharmigrāhaka

Deva

MasculineSingularDualPlural
Nominativedharmigrāhakaḥ dharmigrāhakau dharmigrāhakāḥ
Vocativedharmigrāhaka dharmigrāhakau dharmigrāhakāḥ
Accusativedharmigrāhakam dharmigrāhakau dharmigrāhakān
Instrumentaldharmigrāhakeṇa dharmigrāhakābhyām dharmigrāhakaiḥ dharmigrāhakebhiḥ
Dativedharmigrāhakāya dharmigrāhakābhyām dharmigrāhakebhyaḥ
Ablativedharmigrāhakāt dharmigrāhakābhyām dharmigrāhakebhyaḥ
Genitivedharmigrāhakasya dharmigrāhakayoḥ dharmigrāhakāṇām
Locativedharmigrāhake dharmigrāhakayoḥ dharmigrāhakeṣu

Compound dharmigrāhaka -

Adverb -dharmigrāhakam -dharmigrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria