सुबन्तावली ?धर्मशास्त्रसङ्ग्रहश्लोक

Roma

पुमान्एकद्विबहु
प्रथमाधर्मशास्त्रसङ्ग्रहश्लोकः धर्मशास्त्रसङ्ग्रहश्लोकौ धर्मशास्त्रसङ्ग्रहश्लोकाः
सम्बोधनम्धर्मशास्त्रसङ्ग्रहश्लोक धर्मशास्त्रसङ्ग्रहश्लोकौ धर्मशास्त्रसङ्ग्रहश्लोकाः
द्वितीयाधर्मशास्त्रसङ्ग्रहश्लोकम् धर्मशास्त्रसङ्ग्रहश्लोकौ धर्मशास्त्रसङ्ग्रहश्लोकान्
तृतीयाधर्मशास्त्रसङ्ग्रहश्लोकेन धर्मशास्त्रसङ्ग्रहश्लोकाभ्याम् धर्मशास्त्रसङ्ग्रहश्लोकैः धर्मशास्त्रसङ्ग्रहश्लोकेभिः
चतुर्थीधर्मशास्त्रसङ्ग्रहश्लोकाय धर्मशास्त्रसङ्ग्रहश्लोकाभ्याम् धर्मशास्त्रसङ्ग्रहश्लोकेभ्यः
पञ्चमीधर्मशास्त्रसङ्ग्रहश्लोकात् धर्मशास्त्रसङ्ग्रहश्लोकाभ्याम् धर्मशास्त्रसङ्ग्रहश्लोकेभ्यः
षष्ठीधर्मशास्त्रसङ्ग्रहश्लोकस्य धर्मशास्त्रसङ्ग्रहश्लोकयोः धर्मशास्त्रसङ्ग्रहश्लोकानाम्
सप्तमीधर्मशास्त्रसङ्ग्रहश्लोके धर्मशास्त्रसङ्ग्रहश्लोकयोः धर्मशास्त्रसङ्ग्रहश्लोकेषु

समास धर्मशास्त्रसङ्ग्रहश्लोक

अव्यय ॰धर्मशास्त्रसङ्ग्रहश्लोकम् ॰धर्मशास्त्रसङ्ग्रहश्लोकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria