Declension table of dharmayuddha

Deva

NeuterSingularDualPlural
Nominativedharmayuddham dharmayuddhe dharmayuddhāni
Vocativedharmayuddha dharmayuddhe dharmayuddhāni
Accusativedharmayuddham dharmayuddhe dharmayuddhāni
Instrumentaldharmayuddhena dharmayuddhābhyām dharmayuddhaiḥ
Dativedharmayuddhāya dharmayuddhābhyām dharmayuddhebhyaḥ
Ablativedharmayuddhāt dharmayuddhābhyām dharmayuddhebhyaḥ
Genitivedharmayuddhasya dharmayuddhayoḥ dharmayuddhānām
Locativedharmayuddhe dharmayuddhayoḥ dharmayuddheṣu

Compound dharmayuddha -

Adverb -dharmayuddham -dharmayuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria