Declension table of dharmavattva

Deva

NeuterSingularDualPlural
Nominativedharmavattvam dharmavattve dharmavattvāni
Vocativedharmavattva dharmavattve dharmavattvāni
Accusativedharmavattvam dharmavattve dharmavattvāni
Instrumentaldharmavattvena dharmavattvābhyām dharmavattvaiḥ
Dativedharmavattvāya dharmavattvābhyām dharmavattvebhyaḥ
Ablativedharmavattvāt dharmavattvābhyām dharmavattvebhyaḥ
Genitivedharmavattvasya dharmavattvayoḥ dharmavattvānām
Locativedharmavattve dharmavattvayoḥ dharmavattveṣu

Compound dharmavattva -

Adverb -dharmavattvam -dharmavattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria