Declension table of dharmavat

Deva

MasculineSingularDualPlural
Nominativedharmavān dharmavantau dharmavantaḥ
Vocativedharmavan dharmavantau dharmavantaḥ
Accusativedharmavantam dharmavantau dharmavataḥ
Instrumentaldharmavatā dharmavadbhyām dharmavadbhiḥ
Dativedharmavate dharmavadbhyām dharmavadbhyaḥ
Ablativedharmavataḥ dharmavadbhyām dharmavadbhyaḥ
Genitivedharmavataḥ dharmavatoḥ dharmavatām
Locativedharmavati dharmavatoḥ dharmavatsu

Compound dharmavat -

Adverb -dharmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria