Declension table of dharmavardhana

Deva

NeuterSingularDualPlural
Nominativedharmavardhanam dharmavardhane dharmavardhanāni
Vocativedharmavardhana dharmavardhane dharmavardhanāni
Accusativedharmavardhanam dharmavardhane dharmavardhanāni
Instrumentaldharmavardhanena dharmavardhanābhyām dharmavardhanaiḥ
Dativedharmavardhanāya dharmavardhanābhyām dharmavardhanebhyaḥ
Ablativedharmavardhanāt dharmavardhanābhyām dharmavardhanebhyaḥ
Genitivedharmavardhanasya dharmavardhanayoḥ dharmavardhanānām
Locativedharmavardhane dharmavardhanayoḥ dharmavardhaneṣu

Compound dharmavardhana -

Adverb -dharmavardhanam -dharmavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria