Declension table of dharmavardhana

Deva

MasculineSingularDualPlural
Nominativedharmavardhanaḥ dharmavardhanau dharmavardhanāḥ
Vocativedharmavardhana dharmavardhanau dharmavardhanāḥ
Accusativedharmavardhanam dharmavardhanau dharmavardhanān
Instrumentaldharmavardhanena dharmavardhanābhyām dharmavardhanaiḥ dharmavardhanebhiḥ
Dativedharmavardhanāya dharmavardhanābhyām dharmavardhanebhyaḥ
Ablativedharmavardhanāt dharmavardhanābhyām dharmavardhanebhyaḥ
Genitivedharmavardhanasya dharmavardhanayoḥ dharmavardhanānām
Locativedharmavardhane dharmavardhanayoḥ dharmavardhaneṣu

Compound dharmavardhana -

Adverb -dharmavardhanam -dharmavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria