Declension table of dharmavāda

Deva

MasculineSingularDualPlural
Nominativedharmavādaḥ dharmavādau dharmavādāḥ
Vocativedharmavāda dharmavādau dharmavādāḥ
Accusativedharmavādam dharmavādau dharmavādān
Instrumentaldharmavādena dharmavādābhyām dharmavādaiḥ dharmavādebhiḥ
Dativedharmavādāya dharmavādābhyām dharmavādebhyaḥ
Ablativedharmavādāt dharmavādābhyām dharmavādebhyaḥ
Genitivedharmavādasya dharmavādayoḥ dharmavādānām
Locativedharmavāde dharmavādayoḥ dharmavādeṣu

Compound dharmavāda -

Adverb -dharmavādam -dharmavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria