Declension table of dharmavṛddhi

Deva

FeminineSingularDualPlural
Nominativedharmavṛddhiḥ dharmavṛddhī dharmavṛddhayaḥ
Vocativedharmavṛddhe dharmavṛddhī dharmavṛddhayaḥ
Accusativedharmavṛddhim dharmavṛddhī dharmavṛddhīḥ
Instrumentaldharmavṛddhyā dharmavṛddhibhyām dharmavṛddhibhiḥ
Dativedharmavṛddhyai dharmavṛddhaye dharmavṛddhibhyām dharmavṛddhibhyaḥ
Ablativedharmavṛddhyāḥ dharmavṛddheḥ dharmavṛddhibhyām dharmavṛddhibhyaḥ
Genitivedharmavṛddhyāḥ dharmavṛddheḥ dharmavṛddhyoḥ dharmavṛddhīnām
Locativedharmavṛddhyām dharmavṛddhau dharmavṛddhyoḥ dharmavṛddhiṣu

Compound dharmavṛddhi -

Adverb -dharmavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria