Declension table of dharmatā

Deva

FeminineSingularDualPlural
Nominativedharmatā dharmate dharmatāḥ
Vocativedharmate dharmate dharmatāḥ
Accusativedharmatām dharmate dharmatāḥ
Instrumentaldharmatayā dharmatābhyām dharmatābhiḥ
Dativedharmatāyai dharmatābhyām dharmatābhyaḥ
Ablativedharmatāyāḥ dharmatābhyām dharmatābhyaḥ
Genitivedharmatāyāḥ dharmatayoḥ dharmatānām
Locativedharmatāyām dharmatayoḥ dharmatāsu

Adverb -dharmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria