Declension table of dharmasuta

Deva

MasculineSingularDualPlural
Nominativedharmasutaḥ dharmasutau dharmasutāḥ
Vocativedharmasuta dharmasutau dharmasutāḥ
Accusativedharmasutam dharmasutau dharmasutān
Instrumentaldharmasutena dharmasutābhyām dharmasutaiḥ dharmasutebhiḥ
Dativedharmasutāya dharmasutābhyām dharmasutebhyaḥ
Ablativedharmasutāt dharmasutābhyām dharmasutebhyaḥ
Genitivedharmasutasya dharmasutayoḥ dharmasutānām
Locativedharmasute dharmasutayoḥ dharmasuteṣu

Compound dharmasuta -

Adverb -dharmasutam -dharmasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria