सुबन्तावली ?धर्मसत्यव्रता

Roma

स्त्रीएकद्विबहु
प्रथमाधर्मसत्यव्रता धर्मसत्यव्रते धर्मसत्यव्रताः
सम्बोधनम्धर्मसत्यव्रते धर्मसत्यव्रते धर्मसत्यव्रताः
द्वितीयाधर्मसत्यव्रताम् धर्मसत्यव्रते धर्मसत्यव्रताः
तृतीयाधर्मसत्यव्रतया धर्मसत्यव्रताभ्याम् धर्मसत्यव्रताभिः
चतुर्थीधर्मसत्यव्रतायै धर्मसत्यव्रताभ्याम् धर्मसत्यव्रताभ्यः
पञ्चमीधर्मसत्यव्रतायाः धर्मसत्यव्रताभ्याम् धर्मसत्यव्रताभ्यः
षष्ठीधर्मसत्यव्रतायाः धर्मसत्यव्रतयोः धर्मसत्यव्रतानाम्
सप्तमीधर्मसत्यव्रतायाम् धर्मसत्यव्रतयोः धर्मसत्यव्रतासु

अव्यय ॰धर्मसत्यव्रतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria