सुबन्तावली ?धर्मसञ्ज्ञत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाधर्मसञ्ज्ञत्वम् धर्मसञ्ज्ञत्वे धर्मसञ्ज्ञत्वानि
सम्बोधनम्धर्मसञ्ज्ञत्व धर्मसञ्ज्ञत्वे धर्मसञ्ज्ञत्वानि
द्वितीयाधर्मसञ्ज्ञत्वम् धर्मसञ्ज्ञत्वे धर्मसञ्ज्ञत्वानि
तृतीयाधर्मसञ्ज्ञत्वेन धर्मसञ्ज्ञत्वाभ्याम् धर्मसञ्ज्ञत्वैः
चतुर्थीधर्मसञ्ज्ञत्वाय धर्मसञ्ज्ञत्वाभ्याम् धर्मसञ्ज्ञत्वेभ्यः
पञ्चमीधर्मसञ्ज्ञत्वात् धर्मसञ्ज्ञत्वाभ्याम् धर्मसञ्ज्ञत्वेभ्यः
षष्ठीधर्मसञ्ज्ञत्वस्य धर्मसञ्ज्ञत्वयोः धर्मसञ्ज्ञत्वानाम्
सप्तमीधर्मसञ्ज्ञत्वे धर्मसञ्ज्ञत्वयोः धर्मसञ्ज्ञत्वेषु

समास धर्मसञ्ज्ञत्व

अव्यय ॰धर्मसञ्ज्ञत्वम् ॰धर्मसञ्ज्ञत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria