सुबन्तावली ?धर्मरत

Roma

नपुंसकम्एकद्विबहु
प्रथमाधर्मरतम् धर्मरते धर्मरतानि
सम्बोधनम्धर्मरत धर्मरते धर्मरतानि
द्वितीयाधर्मरतम् धर्मरते धर्मरतानि
तृतीयाधर्मरतेन धर्मरताभ्याम् धर्मरतैः
चतुर्थीधर्मरताय धर्मरताभ्याम् धर्मरतेभ्यः
पञ्चमीधर्मरतात् धर्मरताभ्याम् धर्मरतेभ्यः
षष्ठीधर्मरतस्य धर्मरतयोः धर्मरतानाम्
सप्तमीधर्मरते धर्मरतयोः धर्मरतेषु

समास धर्मरत

अव्यय ॰धर्मरतम् ॰धर्मरतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria