सुबन्तावली धर्मप्रेक्ष

Roma

पुमान्एकद्विबहु
प्रथमाधर्मप्रेक्षः धर्मप्रेक्षौ धर्मप्रेक्षाः
सम्बोधनम्धर्मप्रेक्ष धर्मप्रेक्षौ धर्मप्रेक्षाः
द्वितीयाधर्मप्रेक्षम् धर्मप्रेक्षौ धर्मप्रेक्षान्
तृतीयाधर्मप्रेक्षेण धर्मप्रेक्षाभ्याम् धर्मप्रेक्षैः धर्मप्रेक्षेभिः
चतुर्थीधर्मप्रेक्षाय धर्मप्रेक्षाभ्याम् धर्मप्रेक्षेभ्यः
पञ्चमीधर्मप्रेक्षात् धर्मप्रेक्षाभ्याम् धर्मप्रेक्षेभ्यः
षष्ठीधर्मप्रेक्षस्य धर्मप्रेक्षयोः धर्मप्रेक्षाणाम्
सप्तमीधर्मप्रेक्षे धर्मप्रेक्षयोः धर्मप्रेक्षेषु

समास धर्मप्रेक्ष

अव्यय ॰धर्मप्रेक्षम् ॰धर्मप्रेक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria