Declension table of dharmapravicaya

Deva

MasculineSingularDualPlural
Nominativedharmapravicayaḥ dharmapravicayau dharmapravicayāḥ
Vocativedharmapravicaya dharmapravicayau dharmapravicayāḥ
Accusativedharmapravicayam dharmapravicayau dharmapravicayān
Instrumentaldharmapravicayena dharmapravicayābhyām dharmapravicayaiḥ
Dativedharmapravicayāya dharmapravicayābhyām dharmapravicayebhyaḥ
Ablativedharmapravicayāt dharmapravicayābhyām dharmapravicayebhyaḥ
Genitivedharmapravicayasya dharmapravicayayoḥ dharmapravicayānām
Locativedharmapravicaye dharmapravicayayoḥ dharmapravicayeṣu

Compound dharmapravicaya -

Adverb -dharmapravicayam -dharmapravicayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria