Declension table of dharmapramāṇa

Deva

NeuterSingularDualPlural
Nominativedharmapramāṇam dharmapramāṇe dharmapramāṇāni
Vocativedharmapramāṇa dharmapramāṇe dharmapramāṇāni
Accusativedharmapramāṇam dharmapramāṇe dharmapramāṇāni
Instrumentaldharmapramāṇena dharmapramāṇābhyām dharmapramāṇaiḥ
Dativedharmapramāṇāya dharmapramāṇābhyām dharmapramāṇebhyaḥ
Ablativedharmapramāṇāt dharmapramāṇābhyām dharmapramāṇebhyaḥ
Genitivedharmapramāṇasya dharmapramāṇayoḥ dharmapramāṇānām
Locativedharmapramāṇe dharmapramāṇayoḥ dharmapramāṇeṣu

Compound dharmapramāṇa -

Adverb -dharmapramāṇam -dharmapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria