सुबन्तावली ?धर्मपञ्चविंशतिका

Roma

स्त्रीएकद्विबहु
प्रथमाधर्मपञ्चविंशतिका धर्मपञ्चविंशतिके धर्मपञ्चविंशतिकाः
सम्बोधनम्धर्मपञ्चविंशतिके धर्मपञ्चविंशतिके धर्मपञ्चविंशतिकाः
द्वितीयाधर्मपञ्चविंशतिकाम् धर्मपञ्चविंशतिके धर्मपञ्चविंशतिकाः
तृतीयाधर्मपञ्चविंशतिकया धर्मपञ्चविंशतिकाभ्याम् धर्मपञ्चविंशतिकाभिः
चतुर्थीधर्मपञ्चविंशतिकायै धर्मपञ्चविंशतिकाभ्याम् धर्मपञ्चविंशतिकाभ्यः
पञ्चमीधर्मपञ्चविंशतिकायाः धर्मपञ्चविंशतिकाभ्याम् धर्मपञ्चविंशतिकाभ्यः
षष्ठीधर्मपञ्चविंशतिकायाः धर्मपञ्चविंशतिकयोः धर्मपञ्चविंशतिकानाम्
सप्तमीधर्मपञ्चविंशतिकायाम् धर्मपञ्चविंशतिकयोः धर्मपञ्चविंशतिकासु

अव्यय ॰धर्मपञ्चविंशतिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria