सुबन्तावली ?धर्मपरायणा

Roma

स्त्रीएकद्विबहु
प्रथमाधर्मपरायणा धर्मपरायणे धर्मपरायणाः
सम्बोधनम्धर्मपरायणे धर्मपरायणे धर्मपरायणाः
द्वितीयाधर्मपरायणाम् धर्मपरायणे धर्मपरायणाः
तृतीयाधर्मपरायणया धर्मपरायणाभ्याम् धर्मपरायणाभिः
चतुर्थीधर्मपरायणायै धर्मपरायणाभ्याम् धर्मपरायणाभ्यः
पञ्चमीधर्मपरायणायाः धर्मपरायणाभ्याम् धर्मपरायणाभ्यः
षष्ठीधर्मपरायणायाः धर्मपरायणयोः धर्मपरायणानाम्
सप्तमीधर्मपरायणायाम् धर्मपरायणयोः धर्मपरायणासु

अव्यय ॰धर्मपरायणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria