सुबन्तावली ?धर्मपरायण

Roma

नपुंसकम्एकद्विबहु
प्रथमाधर्मपरायणम् धर्मपरायणे धर्मपरायणानि
सम्बोधनम्धर्मपरायण धर्मपरायणे धर्मपरायणानि
द्वितीयाधर्मपरायणम् धर्मपरायणे धर्मपरायणानि
तृतीयाधर्मपरायणेन धर्मपरायणाभ्याम् धर्मपरायणैः
चतुर्थीधर्मपरायणाय धर्मपरायणाभ्याम् धर्मपरायणेभ्यः
पञ्चमीधर्मपरायणात् धर्मपरायणाभ्याम् धर्मपरायणेभ्यः
षष्ठीधर्मपरायणस्य धर्मपरायणयोः धर्मपरायणानाम्
सप्तमीधर्मपरायणे धर्मपरायणयोः धर्मपरायणेषु

समास धर्मपरायण

अव्यय ॰धर्मपरायणम् ॰धर्मपरायणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria