Declension table of dharmaniyama

Deva

MasculineSingularDualPlural
Nominativedharmaniyamaḥ dharmaniyamau dharmaniyamāḥ
Vocativedharmaniyama dharmaniyamau dharmaniyamāḥ
Accusativedharmaniyamam dharmaniyamau dharmaniyamān
Instrumentaldharmaniyamena dharmaniyamābhyām dharmaniyamaiḥ
Dativedharmaniyamāya dharmaniyamābhyām dharmaniyamebhyaḥ
Ablativedharmaniyamāt dharmaniyamābhyām dharmaniyamebhyaḥ
Genitivedharmaniyamasya dharmaniyamayoḥ dharmaniyamānām
Locativedharmaniyame dharmaniyamayoḥ dharmaniyameṣu

Compound dharmaniyama -

Adverb -dharmaniyamam -dharmaniyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria