सुबन्तावली ?धर्ममीमांसासङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाधर्ममीमांसासङ्ग्रहः धर्ममीमांसासङ्ग्रहौ धर्ममीमांसासङ्ग्रहाः
सम्बोधनम्धर्ममीमांसासङ्ग्रह धर्ममीमांसासङ्ग्रहौ धर्ममीमांसासङ्ग्रहाः
द्वितीयाधर्ममीमांसासङ्ग्रहम् धर्ममीमांसासङ्ग्रहौ धर्ममीमांसासङ्ग्रहान्
तृतीयाधर्ममीमांसासङ्ग्रहेण धर्ममीमांसासङ्ग्रहाभ्याम् धर्ममीमांसासङ्ग्रहैः धर्ममीमांसासङ्ग्रहेभिः
चतुर्थीधर्ममीमांसासङ्ग्रहाय धर्ममीमांसासङ्ग्रहाभ्याम् धर्ममीमांसासङ्ग्रहेभ्यः
पञ्चमीधर्ममीमांसासङ्ग्रहात् धर्ममीमांसासङ्ग्रहाभ्याम् धर्ममीमांसासङ्ग्रहेभ्यः
षष्ठीधर्ममीमांसासङ्ग्रहस्य धर्ममीमांसासङ्ग्रहयोः धर्ममीमांसासङ्ग्रहाणाम्
सप्तमीधर्ममीमांसासङ्ग्रहे धर्ममीमांसासङ्ग्रहयोः धर्ममीमांसासङ्ग्रहेषु

समास धर्ममीमांसासङ्ग्रह

अव्यय ॰धर्ममीमांसासङ्ग्रहम् ॰धर्ममीमांसासङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria