सुबन्तावली ?धर्ममत्सर

Roma

पुमान्एकद्विबहु
प्रथमाधर्ममत्सरः धर्ममत्सरौ धर्ममत्सराः
सम्बोधनम्धर्ममत्सर धर्ममत्सरौ धर्ममत्सराः
द्वितीयाधर्ममत्सरम् धर्ममत्सरौ धर्ममत्सरान्
तृतीयाधर्ममत्सरेण धर्ममत्सराभ्याम् धर्ममत्सरैः धर्ममत्सरेभिः
चतुर्थीधर्ममत्सराय धर्ममत्सराभ्याम् धर्ममत्सरेभ्यः
पञ्चमीधर्ममत्सरात् धर्ममत्सराभ्याम् धर्ममत्सरेभ्यः
षष्ठीधर्ममत्सरस्य धर्ममत्सरयोः धर्ममत्सराणाम्
सप्तमीधर्ममत्सरे धर्ममत्सरयोः धर्ममत्सरेषु

समास धर्ममत्सर

अव्यय ॰धर्ममत्सरम् ॰धर्ममत्सरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria