सुबन्तावली ?धर्मकञ्चुकप्रवेशिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाधर्मकञ्चुकप्रवेशि धर्मकञ्चुकप्रवेशिनी धर्मकञ्चुकप्रवेशीनि
सम्बोधनम्धर्मकञ्चुकप्रवेशिन् धर्मकञ्चुकप्रवेशि धर्मकञ्चुकप्रवेशिनी धर्मकञ्चुकप्रवेशीनि
द्वितीयाधर्मकञ्चुकप्रवेशि धर्मकञ्चुकप्रवेशिनी धर्मकञ्चुकप्रवेशीनि
तृतीयाधर्मकञ्चुकप्रवेशिना धर्मकञ्चुकप्रवेशिभ्याम् धर्मकञ्चुकप्रवेशिभिः
चतुर्थीधर्मकञ्चुकप्रवेशिने धर्मकञ्चुकप्रवेशिभ्याम् धर्मकञ्चुकप्रवेशिभ्यः
पञ्चमीधर्मकञ्चुकप्रवेशिनः धर्मकञ्चुकप्रवेशिभ्याम् धर्मकञ्चुकप्रवेशिभ्यः
षष्ठीधर्मकञ्चुकप्रवेशिनः धर्मकञ्चुकप्रवेशिनोः धर्मकञ्चुकप्रवेशिनाम्
सप्तमीधर्मकञ्चुकप्रवेशिनि धर्मकञ्चुकप्रवेशिनोः धर्मकञ्चुकप्रवेशिषु

समास धर्मकञ्चुकप्रवेशि

अव्यय ॰धर्मकञ्चुकप्रवेशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria