सुबन्तावली ?धर्मकञ्चुक

Roma

पुमान्एकद्विबहु
प्रथमाधर्मकञ्चुकः धर्मकञ्चुकौ धर्मकञ्चुकाः
सम्बोधनम्धर्मकञ्चुक धर्मकञ्चुकौ धर्मकञ्चुकाः
द्वितीयाधर्मकञ्चुकम् धर्मकञ्चुकौ धर्मकञ्चुकान्
तृतीयाधर्मकञ्चुकेन धर्मकञ्चुकाभ्याम् धर्मकञ्चुकैः धर्मकञ्चुकेभिः
चतुर्थीधर्मकञ्चुकाय धर्मकञ्चुकाभ्याम् धर्मकञ्चुकेभ्यः
पञ्चमीधर्मकञ्चुकात् धर्मकञ्चुकाभ्याम् धर्मकञ्चुकेभ्यः
षष्ठीधर्मकञ्चुकस्य धर्मकञ्चुकयोः धर्मकञ्चुकानाम्
सप्तमीधर्मकञ्चुके धर्मकञ्चुकयोः धर्मकञ्चुकेषु

समास धर्मकञ्चुक

अव्यय ॰धर्मकञ्चुकम् ॰धर्मकञ्चुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria