सुबन्तावली ?धर्मकथक

Roma

पुमान्एकद्विबहु
प्रथमाधर्मकथकः धर्मकथकौ धर्मकथकाः
सम्बोधनम्धर्मकथक धर्मकथकौ धर्मकथकाः
द्वितीयाधर्मकथकम् धर्मकथकौ धर्मकथकान्
तृतीयाधर्मकथकेन धर्मकथकाभ्याम् धर्मकथकैः धर्मकथकेभिः
चतुर्थीधर्मकथकाय धर्मकथकाभ्याम् धर्मकथकेभ्यः
पञ्चमीधर्मकथकात् धर्मकथकाभ्याम् धर्मकथकेभ्यः
षष्ठीधर्मकथकस्य धर्मकथकयोः धर्मकथकानाम्
सप्तमीधर्मकथके धर्मकथकयोः धर्मकथकेषु

समास धर्मकथक

अव्यय ॰धर्मकथकम् ॰धर्मकथकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria