Declension table of dharmaka

Deva

MasculineSingularDualPlural
Nominativedharmakaḥ dharmakau dharmakāḥ
Vocativedharmaka dharmakau dharmakāḥ
Accusativedharmakam dharmakau dharmakān
Instrumentaldharmakeṇa dharmakābhyām dharmakaiḥ dharmakebhiḥ
Dativedharmakāya dharmakābhyām dharmakebhyaḥ
Ablativedharmakāt dharmakābhyām dharmakebhyaḥ
Genitivedharmakasya dharmakayoḥ dharmakāṇām
Locativedharmake dharmakayoḥ dharmakeṣu

Compound dharmaka -

Adverb -dharmakam -dharmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria