सुबन्तावली ?धर्मज्ञतमा

Roma

स्त्रीएकद्विबहु
प्रथमाधर्मज्ञतमा धर्मज्ञतमे धर्मज्ञतमाः
सम्बोधनम्धर्मज्ञतमे धर्मज्ञतमे धर्मज्ञतमाः
द्वितीयाधर्मज्ञतमाम् धर्मज्ञतमे धर्मज्ञतमाः
तृतीयाधर्मज्ञतमया धर्मज्ञतमाभ्याम् धर्मज्ञतमाभिः
चतुर्थीधर्मज्ञतमायै धर्मज्ञतमाभ्याम् धर्मज्ञतमाभ्यः
पञ्चमीधर्मज्ञतमायाः धर्मज्ञतमाभ्याम् धर्मज्ञतमाभ्यः
षष्ठीधर्मज्ञतमायाः धर्मज्ञतमयोः धर्मज्ञतमानाम्
सप्तमीधर्मज्ञतमायाम् धर्मज्ञतमयोः धर्मज्ञतमासु

अव्यय ॰धर्मज्ञतमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria