सुबन्तावली ?धर्मज्ञतम

Roma

नपुंसकम्एकद्विबहु
प्रथमाधर्मज्ञतमम् धर्मज्ञतमे धर्मज्ञतमानि
सम्बोधनम्धर्मज्ञतम धर्मज्ञतमे धर्मज्ञतमानि
द्वितीयाधर्मज्ञतमम् धर्मज्ञतमे धर्मज्ञतमानि
तृतीयाधर्मज्ञतमेन धर्मज्ञतमाभ्याम् धर्मज्ञतमैः
चतुर्थीधर्मज्ञतमाय धर्मज्ञतमाभ्याम् धर्मज्ञतमेभ्यः
पञ्चमीधर्मज्ञतमात् धर्मज्ञतमाभ्याम् धर्मज्ञतमेभ्यः
षष्ठीधर्मज्ञतमस्य धर्मज्ञतमयोः धर्मज्ञतमानाम्
सप्तमीधर्मज्ञतमे धर्मज्ञतमयोः धर्मज्ञतमेषु

समास धर्मज्ञतम

अव्यय ॰धर्मज्ञतमम् ॰धर्मज्ञतमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria