Declension table of dharmajña

Deva

NeuterSingularDualPlural
Nominativedharmajñam dharmajñe dharmajñāni
Vocativedharmajña dharmajñe dharmajñāni
Accusativedharmajñam dharmajñe dharmajñāni
Instrumentaldharmajñena dharmajñābhyām dharmajñaiḥ
Dativedharmajñāya dharmajñābhyām dharmajñebhyaḥ
Ablativedharmajñāt dharmajñābhyām dharmajñebhyaḥ
Genitivedharmajñasya dharmajñayoḥ dharmajñānām
Locativedharmajñe dharmajñayoḥ dharmajñeṣu

Compound dharmajña -

Adverb -dharmajñam -dharmajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria