Declension table of dharmaguptaka

Deva

MasculineSingularDualPlural
Nominativedharmaguptakaḥ dharmaguptakau dharmaguptakāḥ
Vocativedharmaguptaka dharmaguptakau dharmaguptakāḥ
Accusativedharmaguptakam dharmaguptakau dharmaguptakān
Instrumentaldharmaguptakena dharmaguptakābhyām dharmaguptakaiḥ dharmaguptakebhiḥ
Dativedharmaguptakāya dharmaguptakābhyām dharmaguptakebhyaḥ
Ablativedharmaguptakāt dharmaguptakābhyām dharmaguptakebhyaḥ
Genitivedharmaguptakasya dharmaguptakayoḥ dharmaguptakānām
Locativedharmaguptake dharmaguptakayoḥ dharmaguptakeṣu

Compound dharmaguptaka -

Adverb -dharmaguptakam -dharmaguptakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria