Declension table of dharmagrantha

Deva

MasculineSingularDualPlural
Nominativedharmagranthaḥ dharmagranthau dharmagranthāḥ
Vocativedharmagrantha dharmagranthau dharmagranthāḥ
Accusativedharmagrantham dharmagranthau dharmagranthān
Instrumentaldharmagranthena dharmagranthābhyām dharmagranthaiḥ dharmagranthebhiḥ
Dativedharmagranthāya dharmagranthābhyām dharmagranthebhyaḥ
Ablativedharmagranthāt dharmagranthābhyām dharmagranthebhyaḥ
Genitivedharmagranthasya dharmagranthayoḥ dharmagranthānām
Locativedharmagranthe dharmagranthayoḥ dharmagrantheṣu

Compound dharmagrantha -

Adverb -dharmagrantham -dharmagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria