सुबन्तावली ?धर्मगहनाभ्युद्गतराज

Roma

पुमान्एकद्विबहु
प्रथमाधर्मगहनाभ्युद्गतराजः धर्मगहनाभ्युद्गतराजौ धर्मगहनाभ्युद्गतराजाः
सम्बोधनम्धर्मगहनाभ्युद्गतराज धर्मगहनाभ्युद्गतराजौ धर्मगहनाभ्युद्गतराजाः
द्वितीयाधर्मगहनाभ्युद्गतराजम् धर्मगहनाभ्युद्गतराजौ धर्मगहनाभ्युद्गतराजान्
तृतीयाधर्मगहनाभ्युद्गतराजेन धर्मगहनाभ्युद्गतराजाभ्याम् धर्मगहनाभ्युद्गतराजैः धर्मगहनाभ्युद्गतराजेभिः
चतुर्थीधर्मगहनाभ्युद्गतराजाय धर्मगहनाभ्युद्गतराजाभ्याम् धर्मगहनाभ्युद्गतराजेभ्यः
पञ्चमीधर्मगहनाभ्युद्गतराजात् धर्मगहनाभ्युद्गतराजाभ्याम् धर्मगहनाभ्युद्गतराजेभ्यः
षष्ठीधर्मगहनाभ्युद्गतराजस्य धर्मगहनाभ्युद्गतराजयोः धर्मगहनाभ्युद्गतराजानाम्
सप्तमीधर्मगहनाभ्युद्गतराजे धर्मगहनाभ्युद्गतराजयोः धर्मगहनाभ्युद्गतराजेषु

समास धर्मगहनाभ्युद्गतराज

अव्यय ॰धर्मगहनाभ्युद्गतराजम् ॰धर्मगहनाभ्युद्गतराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria