सुबन्तावली ?धर्मद्रुह्

Roma

पुमान्एकद्विबहु
प्रथमाधर्मध्रुट् धर्मध्रुक् धर्मद्रुहौ धर्मद्रुहः
सम्बोधनम्धर्मध्रुट् धर्मध्रुक् धर्मद्रुहौ धर्मद्रुहः
द्वितीयाधर्मद्रुहम् धर्मद्रुहौ धर्मद्रुहः
तृतीयाधर्मद्रुहा धर्मध्रुड्भ्याम् धर्मध्रुग्भ्याम् धर्मध्रुड्भिः धर्मध्रुग्भिः
चतुर्थीधर्मद्रुहे धर्मध्रुड्भ्याम् धर्मध्रुग्भ्याम् धर्मध्रुड्भ्यः धर्मध्रुग्भ्यः
पञ्चमीधर्मद्रुहः धर्मध्रुड्भ्याम् धर्मध्रुग्भ्याम् धर्मध्रुड्भ्यः धर्मध्रुग्भ्यः
षष्ठीधर्मद्रुहः धर्मद्रुहोः धर्मद्रुहाम्
सप्तमीधर्मद्रुहि धर्मद्रुहोः धर्मध्रुट्सु धर्मध्रुक्षु

समास धर्मध्रुक् धर्मध्रुट्

अव्यय ॰धर्मध्रुक् ॰धर्मध्रुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria