Declension table of dharmadhvaja

Deva

MasculineSingularDualPlural
Nominativedharmadhvajaḥ dharmadhvajau dharmadhvajāḥ
Vocativedharmadhvaja dharmadhvajau dharmadhvajāḥ
Accusativedharmadhvajam dharmadhvajau dharmadhvajān
Instrumentaldharmadhvajena dharmadhvajābhyām dharmadhvajaiḥ dharmadhvajebhiḥ
Dativedharmadhvajāya dharmadhvajābhyām dharmadhvajebhyaḥ
Ablativedharmadhvajāt dharmadhvajābhyām dharmadhvajebhyaḥ
Genitivedharmadhvajasya dharmadhvajayoḥ dharmadhvajānām
Locativedharmadhvaje dharmadhvajayoḥ dharmadhvajeṣu

Compound dharmadhvaja -

Adverb -dharmadhvajam -dharmadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria